References

RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Context
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Context
RRS, 11, 10.2
  kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //Context
RRS, 2, 58.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Context
RRS, 3, 127.1
  modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /Context
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Context
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Context
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Context
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Context
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Context
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RRS, 5, 67.0
  muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //Context
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Context
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Context
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Context
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Context
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Context
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Context
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Context
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Context
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Context