Fundstellen

ÅK, 1, 25, 5.1
  sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 76.1
  salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 26, 47.1
  ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /Kontext
ÅK, 1, 26, 65.2
  pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //Kontext
ÅK, 1, 26, 99.1
  gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /Kontext
ÅK, 1, 26, 101.1
  svedayettattalagataṃ ḍolāyantramiti smṛtam /Kontext
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Kontext
ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
ÅK, 2, 1, 189.1
  rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 233.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Kontext
ÅK, 2, 1, 301.2
  jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //Kontext
ÅK, 2, 1, 339.2
  kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam //Kontext