Fundstellen

RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Kontext
RKDh, 1, 1, 75.3
  ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //Kontext
RKDh, 1, 1, 94.1
  gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Kontext
RKDh, 1, 1, 187.1
  prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /Kontext
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Kontext
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Kontext
RKDh, 1, 2, 35.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RKDh, 1, 2, 35.2
  gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //Kontext