References

RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Context
RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Context
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Context
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Context
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Context
RMañj, 1, 27.1
  suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /Context
RMañj, 1, 29.2
  yuktaṃ sarvasya sūtasya taptakhalve vimardanam //Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Context
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Context
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Context
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Context
RMañj, 2, 10.2
  anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Context
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Context
RMañj, 2, 19.1
  gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /Context
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Context
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RMañj, 2, 29.3
  adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //Context
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Context
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Context
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Context
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Context
RMañj, 2, 51.2
  sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam //Context
RMañj, 2, 52.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Context
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Context
RMañj, 5, 7.2
  luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Context
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Context
RMañj, 5, 29.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /Context
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Context
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Context
RMañj, 6, 40.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /Context
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Context
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Context
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Context
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Context
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Context
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Context
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Context
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Context
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Context
RMañj, 6, 122.1
  ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /Context
RMañj, 6, 130.0
  śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //Context
RMañj, 6, 143.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /Context
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 158.0
  mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //Context
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Context
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Context
RMañj, 6, 174.0
  gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //Context
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Context
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Context
RMañj, 6, 184.1
  mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /Context
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Context
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Context
RMañj, 6, 203.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /Context
RMañj, 6, 217.1
  bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /Context
RMañj, 6, 221.1
  mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /Context
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Context
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Context
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Context
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Context
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Context
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Context
RMañj, 6, 271.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /Context
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Context
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Context
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Context
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Context
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Context
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Context
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Context
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Context
RMañj, 6, 341.1
  sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /Context
RMañj, 6, 341.1
  sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /Context