Fundstellen

RRÅ, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Kontext
RRÅ, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Kontext
RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Kontext
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Kontext
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Kontext
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Kontext
RRÅ, R.kh., 2, 2.1
  dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /Kontext
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Kontext
RRÅ, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Kontext
RRÅ, R.kh., 2, 8.1
  suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /Kontext
RRÅ, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Kontext
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Kontext
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Kontext
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Kontext
RRÅ, R.kh., 2, 21.2
  taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //Kontext
RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Kontext
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 2, 33.2
  aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //Kontext
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Kontext
RRÅ, R.kh., 2, 37.1
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Kontext
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Kontext
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Kontext
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Kontext
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Kontext
RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Kontext
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Kontext
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Kontext
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Kontext
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Kontext
RRÅ, R.kh., 3, 18.3
  anena mardayetsūtaṃ grasate taptakhalvake //Kontext
RRÅ, R.kh., 3, 20.2
  taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //Kontext
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Kontext
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Kontext
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Kontext
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Kontext
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Kontext
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Kontext
RRÅ, R.kh., 4, 5.1
  gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /Kontext
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Kontext
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Kontext
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Kontext
RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Kontext
RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Kontext
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Kontext
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Kontext
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Kontext
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Kontext
RRÅ, R.kh., 4, 32.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Kontext
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Kontext
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Kontext
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Kontext
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Kontext
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Kontext
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Kontext
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Kontext
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Kontext
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Kontext
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Kontext
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Kontext
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Kontext
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Kontext
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Kontext
RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Kontext
RRÅ, V.kh., 10, 53.1
  krāmaṇena vinā sūto na krameddehalohayoḥ /Kontext
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Kontext
RRÅ, V.kh., 10, 60.2
  anena marditaḥ sūto bhakṣayed aṣṭalohakam //Kontext
RRÅ, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Kontext
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 11, 26.2
  sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //Kontext
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Kontext
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Kontext
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Kontext
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Kontext
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 13, 19.2
  ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //Kontext
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Kontext
RRÅ, V.kh., 14, 7.1
  tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /Kontext
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Kontext
RRÅ, V.kh., 14, 30.1
  ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam /Kontext
RRÅ, V.kh., 14, 36.2
  tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //Kontext
RRÅ, V.kh., 14, 38.1
  pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /Kontext
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 14, 61.1
  svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /Kontext
RRÅ, V.kh., 14, 91.1
  etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /Kontext
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Kontext
RRÅ, V.kh., 15, 36.2
  jārayetsamukhe sūte samāṃśam abhrasattvavat //Kontext
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Kontext
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Kontext
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Kontext
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Kontext
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 15, 68.2
  baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //Kontext
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Kontext
RRÅ, V.kh., 15, 96.2
  mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Kontext
RRÅ, V.kh., 16, 15.1
  taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /Kontext
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Kontext
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Kontext
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Kontext
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Kontext
RRÅ, V.kh., 16, 65.1
  śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 16, 66.2
  sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Kontext
RRÅ, V.kh., 16, 85.1
  raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 16, 115.2
  gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //Kontext
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Kontext
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Kontext
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Kontext
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Kontext
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Kontext
RRÅ, V.kh., 18, 91.1
  drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /Kontext
RRÅ, V.kh., 18, 107.1
  vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /Kontext
RRÅ, V.kh., 18, 134.1
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 148.1
  athavā samukhe sūte pūrvavajjārayeddinam /Kontext
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Kontext
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Kontext
RRÅ, V.kh., 2, 45.1
  yuktaṃ sarvasya sūtasya taptakhalve vimardanam /Kontext
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Kontext
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Kontext
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Kontext
RRÅ, V.kh., 20, 3.2
  sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //Kontext
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Kontext
RRÅ, V.kh., 20, 10.2
  tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //Kontext
RRÅ, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Kontext
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Kontext
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Kontext
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Kontext
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Kontext
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Kontext
RRÅ, V.kh., 20, 63.2
  sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //Kontext
RRÅ, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÅ, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Kontext
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Kontext
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 2.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RRÅ, V.kh., 4, 3.2
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Kontext
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Kontext
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Kontext
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Kontext
RRÅ, V.kh., 4, 98.1
  kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /Kontext
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Kontext
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Kontext
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Kontext
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Kontext
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Kontext
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Kontext
RRÅ, V.kh., 7, 4.1
  pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /Kontext
RRÅ, V.kh., 7, 4.2
  mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Kontext
RRÅ, V.kh., 7, 27.1
  ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Kontext
RRÅ, V.kh., 7, 31.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 46.2
  ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 57.1
  dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 7, 86.2
  yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 45.1
  drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 8, 47.2
  pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 8, 51.2
  tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //Kontext
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRÅ, V.kh., 8, 79.2
  etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //Kontext
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Kontext
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, V.kh., 8, 98.1
  suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /Kontext
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Kontext
RRÅ, V.kh., 8, 113.1
  śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 47.1
  gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Kontext
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Kontext
RRÅ, V.kh., 9, 58.1
  jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Kontext
RRÅ, V.kh., 9, 69.1
  śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /Kontext
RRÅ, V.kh., 9, 71.1
  samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Kontext
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Kontext
RRÅ, V.kh., 9, 93.1
  catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Kontext
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Kontext
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Kontext
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Kontext
RRÅ, V.kh., 9, 115.2
  mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //Kontext