Fundstellen

RCint, 2, 20.1
  antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /Kontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Kontext
RCint, 3, 5.1
  sūtaṃ rahasyanilaye sumuhūrte vidhorbale /Kontext
RCint, 3, 7.2
  sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //Kontext
RCint, 3, 8.1
  mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /Kontext
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Kontext
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Kontext
RCint, 3, 22.2
  sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /Kontext
RCint, 3, 24.1
  navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Kontext
RCint, 3, 30.1
  evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /Kontext
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Kontext
RCint, 3, 46.2
  ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /Kontext
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Kontext
RCint, 3, 65.1
  anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /Kontext
RCint, 3, 76.2
  etair vimarditaḥ sūto grasate sarvalohakam //Kontext
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Kontext
RCint, 3, 149.2
  pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /Kontext
RCint, 3, 165.1
  jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /Kontext
RCint, 3, 166.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Kontext
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Kontext
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Kontext
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Kontext
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Kontext
RCint, 5, 19.1
  bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /Kontext
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Kontext
RCint, 6, 30.1
  sūtena samenetyarthaḥ /Kontext
RCint, 6, 30.2
  atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //Kontext
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Kontext
RCint, 7, 49.1
  etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /Kontext
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Kontext
RCint, 8, 15.1
  bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /Kontext
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Kontext
RCint, 8, 40.1
  sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Kontext
RCint, 8, 251.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /Kontext
RCint, 8, 260.2
  suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext