Fundstellen

RHT, 11, 9.2
  cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //Kontext
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 14, 8.1
  paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Kontext
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 16, 8.1
  piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Kontext
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Kontext
RHT, 16, 20.1
  dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /Kontext
RHT, 16, 21.2
  bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //Kontext
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 16, 25.2
  punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //Kontext
RHT, 16, 26.1
  krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Kontext
RHT, 16, 29.1
  tasmād dravyavidhāyī sūto bījena sārito laghunā /Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Kontext
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Kontext
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Kontext
RHT, 18, 3.2
  sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ //Kontext
RHT, 18, 4.2
  kanakasyaiko bhāgo vedhaścaikena sūtasya //Kontext
RHT, 18, 5.2
  jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //Kontext
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Kontext
RHT, 18, 57.2
  pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 2, 3.2
  sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //Kontext
RHT, 2, 7.2
  sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //Kontext
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 2, 18.2
  svedena dīpito'sau grāsārthī jāyate sūtaḥ //Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Kontext
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Kontext
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 5, 4.2
  garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //Kontext
RHT, 5, 5.1
  mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Kontext
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Kontext
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Kontext
RHT, 5, 45.1
  gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /Kontext
RHT, 5, 56.2
  ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //Kontext
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Kontext
RHT, 6, 15.1
  kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Kontext