Fundstellen

RKDh, 1, 1, 10.1
  asmin pañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RKDh, 1, 1, 27.1
  vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RKDh, 1, 1, 29.2
  sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Kontext
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Kontext
RKDh, 1, 1, 93.1
  tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RKDh, 1, 1, 112.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //Kontext
RKDh, 1, 1, 114.1
  etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /Kontext
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Kontext
RKDh, 1, 1, 157.1
  ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /Kontext
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Kontext
RKDh, 1, 1, 257.2
  saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //Kontext