References

RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Context
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Context
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Context
RRÅ, V.kh., 12, 11.2
  taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //Context
RRÅ, V.kh., 12, 14.1
  tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /Context
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Context
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Context
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Context
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Context
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Context
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÅ, V.kh., 19, 20.1
  sūryakāntenāpareṇa chāditaṃ gharmadhāritam /Context
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Context
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Context
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Context
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Context
RRÅ, V.kh., 3, 53.2
  dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //Context
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Context
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Context
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Context