Fundstellen

RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Kontext
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Kontext
RCint, 3, 188.1
  kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Kontext
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Kontext
RCint, 4, 15.1
  ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /Kontext