Fundstellen

RKDh, 1, 1, 114.2
  sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset //Kontext
RKDh, 1, 1, 271.2
  evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //Kontext
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Kontext
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 44.3
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /Kontext
RKDh, 1, 2, 46.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RKDh, 1, 2, 49.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RKDh, 1, 2, 50.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Kontext
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Kontext
RKDh, 1, 2, 52.1
  pākārtham aśmasāre pañcapalādau trayodaśapalānte /Kontext