References

ÅK, 1, 26, 45.1
  kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /Context
ÅK, 1, 26, 123.1
  adho mṛdvagninā pākastvetat khecarayantrakam /Context
ÅK, 1, 26, 125.1
  kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /Context
ÅK, 1, 26, 218.2
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //Context
ÅK, 1, 26, 219.1
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /Context
ÅK, 1, 26, 219.1
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /Context
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
ÅK, 2, 1, 46.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /Context
ÅK, 2, 1, 145.1
  peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 145.1
  peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 149.2
  sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //Context
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
BhPr, 1, 8, 10.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Context
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Context
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 1, 8, 38.1
  pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /Context
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 1, 8, 111.2
  pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /Context
BhPr, 2, 3, 18.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Context
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Context
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 2, 3, 208.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /Context
BhPr, 2, 3, 259.1
  oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /Context
KaiNigh, 2, 4.2
  svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //Context
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Context
KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Context
KaiNigh, 2, 34.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /Context
KaiNigh, 2, 37.1
  vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /Context
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Context
KaiNigh, 2, 93.1
  śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ /Context
KaiNigh, 2, 97.2
  saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //Context
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Context
KaiNigh, 2, 107.2
  sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //Context
KaiNigh, 2, 112.1
  romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /Context
KaiNigh, 2, 119.2
  kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ //Context
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Context
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Context
MPālNigh, 4, 22.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /Context
MPālNigh, 4, 61.2
  śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //Context
RAdhy, 1, 96.2
  pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //Context
RArṇ, 12, 77.1
  pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /Context
RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Context
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Context
RCint, 3, 37.1
  āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /Context
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Context
RCint, 6, 72.1
  madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /Context
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Context
RCint, 7, 109.2
  rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //Context
RCint, 8, 74.1
  tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /Context
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Context
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Context
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RCint, 8, 110.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RCint, 8, 111.2
  ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //Context
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Context
RCint, 8, 145.2
  lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //Context
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCint, 8, 152.1
  vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Context
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Context
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Context
RCūM, 5, 45.1
  kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /Context
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Context
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Context
RHT, 3, 20.1
  rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /Context
RHT, 3, 26.2
  bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //Context
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Context
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Context
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Context
RKDh, 1, 1, 114.2
  sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset //Context
RKDh, 1, 1, 271.2
  evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //Context
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RKDh, 1, 2, 44.3
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /Context
RKDh, 1, 2, 46.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RKDh, 1, 2, 49.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Context
RKDh, 1, 2, 50.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Context
RKDh, 1, 2, 52.1
  pākārtham aśmasāre pañcapalādau trayodaśapalānte /Context
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Context
RRÅ, R.kh., 8, 63.2
  yāmaikaṃ tīvrapākena bhasmībhavati niścitam //Context
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Context
RRÅ, R.kh., 8, 80.2
  evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ //Context
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Context
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Context
RRÅ, V.kh., 10, 76.1
  guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /Context
RRÅ, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Context
RRÅ, V.kh., 16, 39.1
  svedayenmṛdupākena samuddhṛtyātha mardayet /Context
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Context
RRS, 10, 47.1
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Context
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Context
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
RRS, 2, 74.2
  kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Context
RRS, 7, 25.0
  rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //Context
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Context
RSK, 2, 9.1
  tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Context