References

ÅK, 1, 26, 170.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
ÅK, 2, 1, 237.1
  kharparī rasakaṃ tutthakharparyamṛtasambhavā /Context
ÅK, 2, 1, 237.1
  kharparī rasakaṃ tutthakharparyamṛtasambhavā /Context
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Context
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Context
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Context
BhPr, 2, 3, 234.1
  kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /Context
RArṇ, 17, 25.1
  gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /Context
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Context
RājNigh, 13, 103.1
  dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /Context
RājNigh, 13, 104.1
  kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Context
RCūM, 10, 116.2
  pratāpya majjitaṃ samyak kharparaṃ pariśudhyati //Context
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Context
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Context
RPSudh, 10, 22.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //Context
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Context
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Context
RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Context
RRS, 10, 24.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context