References

RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Context
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Context
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Context
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Context
RHT, 6, 12.2
  chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Context