Fundstellen

ÅK, 2, 1, 13.2
  utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //Kontext
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext
RAdhy, 1, 383.2
  ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Kontext
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Kontext
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Kontext
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Kontext
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Kontext
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Kontext
RArṇ, 12, 129.1
  athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /Kontext
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Kontext
RArṇ, 12, 201.3
  athātaḥ sampravakṣyāmi kartarīrasabandhanam //Kontext
RArṇ, 12, 212.0
  athātaḥ sampravakṣyāmi viṣodarasabandhanam //Kontext
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Kontext
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Kontext
RArṇ, 13, 1.3
  ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām //Kontext
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Kontext
RArṇ, 17, 17.0
  ataḥ paraṃ pravakṣyāmi hematāradalāni tu //Kontext
RArṇ, 5, 39.2
  raktavargastu deveśi pītavargamataḥ śṛṇu /Kontext
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Kontext
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Kontext
RArṇ, 8, 24.0
  ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Kontext
RCint, 3, 1.1
  athāto bandhanādhyāyaṃ vyācakṣmahe /Kontext
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Kontext
RCint, 6, 1.0
  athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 8, 1.1
  athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe //Kontext
RCint, 8, 187.2
  raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //Kontext
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Kontext
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RCūM, 15, 9.1
  ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /Kontext
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Kontext
RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Kontext
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Kontext
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RHT, 6, 12.2
  chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Kontext
RKDh, 1, 1, 7.6
  ata evaiṣāṃ prathamata eva kathanam /Kontext
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Kontext
RMañj, 2, 1.1
  athātaḥ sampravakṣyāmi rasajāraṇamuttamam /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 6, 24.2
  ato viśeṣato rakṣedyakṣmiṇo malaretasī //Kontext
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Kontext
RPSudh, 1, 42.1
  ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /Kontext
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Kontext
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Kontext
RPSudh, 1, 80.1
  ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /Kontext
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Kontext
RPSudh, 4, 95.2
  kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //Kontext
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Kontext
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Kontext
RRÅ, V.kh., 6, 1.2
  tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /Kontext
RRS, 11, 131.2
  tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //Kontext
RRS, 3, 83.2
  granthavistārabhītyāto likhitā na mayā khalu //Kontext
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Kontext
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Kontext