Fundstellen

RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Kontext
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Kontext
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Kontext
RPSudh, 4, 18.2
  vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /Kontext
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 5, 79.2
  prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //Kontext
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Kontext
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Kontext