References

RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi vā /Context
RArṇ, 6, 17.2
  mṛtaṃ tu pañcaniculapuṭair bahulapītakam //Context
RArṇ, 6, 21.1
  dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi /Context
RArṇ, 7, 123.1
  triḥsaptakṛtvo niculabhasmanā bhāvitena tu /Context
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Context
RArṇ, 9, 9.2
  bhāvito niculakṣāraḥ sarvasattvāni jārayet //Context
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Context
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Context
RCint, 3, 68.2
  vāsāpalāśaniculatilakāñcanamokṣakāḥ //Context
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Context
RHT, 4, 19.1
  bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /Context
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Context
RRÅ, V.kh., 10, 71.2
  vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //Context
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Context
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Context
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Context