Fundstellen

RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Kontext
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Kontext
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Kontext
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Kontext
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Kontext
RRÅ, V.kh., 3, 15.1
  marūvako hiṃgu vālo lakṣmaṇā hastimūlikā /Kontext
RRÅ, V.kh., 3, 29.2
  guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //Kontext
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Kontext