References

RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Context
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Context
RArṇ, 9, 14.1
  gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /Context
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Context
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Context
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Context
RMañj, 6, 262.2
  bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //Context
RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 4, 16.2
  vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //Context
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Context
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Context
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Context
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Context
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Context
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Context
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Context
RRÅ, V.kh., 3, 15.1
  marūvako hiṃgu vālo lakṣmaṇā hastimūlikā /Context
RRÅ, V.kh., 3, 29.2
  guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //Context
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Context
RRS, 11, 40.2
  taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //Context
ŚdhSaṃh, 2, 12, 70.2
  madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //Context
ŚdhSaṃh, 2, 12, 220.2
  bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //Context
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Context