Fundstellen

RAdhy, 1, 16.2
  sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Kontext
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 21.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /Kontext
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Kontext
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Kontext
RSK, 2, 10.1
  kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /Kontext