References

RMañj, 1, 2.1
  indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /Context
RMañj, 1, 2.2
  vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //Context
RMañj, 1, 12.2
  etallakṣaṇasaṃyukto rasavidyāgururbhavet //Context
RMañj, 1, 31.2
  pātayetpātanāyantre samyak śuddho bhavedrasaḥ //Context
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Context
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Context
RMañj, 3, 10.2
  tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ //Context
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Context
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Context
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 36.1
  śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /Context
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Context
RMañj, 3, 56.2
  niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //Context
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Context
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Context
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Context
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Context
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Context
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Context
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Context
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Context
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Context
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Context
RMañj, 4, 28.0
  no previewContext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Context
RMañj, 5, 21.1
  puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /Context
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Context
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Context
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Context
RMañj, 5, 59.2
  evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //Context
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Context
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Context
RMañj, 6, 45.1
  kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet /Context
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Context
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Context
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Context
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Context
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Context
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Context
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Context
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Context