References

RAdhy, 1, 1.1
  siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /Context
RAdhy, 1, 8.1
  rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /Context
RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Context
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Context
RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Context
RAdhy, 1, 23.2
  brahmahatyādikā hatyā bhaveyus tasya sarvadā //Context
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Context
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Context
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Context
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Context
RAdhy, 1, 96.2
  pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //Context
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Context
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Context
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Context
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Context
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Context
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Context
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Context
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Context
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Context
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Context
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Context
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Context
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Context
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Context
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Context
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Context
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Context
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Context
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Context
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Context
RAdhy, 1, 348.1
  khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /Context
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Context
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Context
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Context
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Context
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Context
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Context
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Context
RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Context
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Context
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Context
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Context
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Context
RAdhy, 1, 456.2
  palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //Context
RAdhy, 1, 477.2
  bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //Context
RAdhy, 1, 480.1
  khyātastathā 'bhūt /Context