References

RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Context
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Context
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Context
RHT, 14, 5.1
  tāvadyāvaddhmātā raktābhā khoṭikā bhavati /Context
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Context
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Context
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Context
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Context
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Context
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 16, 8.2
  akṣīyamāṇo milati ca bījair baddho bhavatyeva //Context
RHT, 16, 32.2
  sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //Context
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Context
RHT, 18, 40.1
  anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /Context
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Context
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Context
RHT, 18, 46.2
  puṃstvāderucchrāyaprado bhūtvā bhogāndatte //Context
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Context
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Context
RHT, 18, 55.1
  tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /Context
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Context
RHT, 18, 57.1
  hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /Context
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Context
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Context
RHT, 18, 75.2
  tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //Context
RHT, 2, 11.2
  sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //Context
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Context
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Context
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Context
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Context
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Context
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Context
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Context
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Context
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Context
RHT, 5, 37.2
  gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //Context
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Context
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Context
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Context
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Context
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Context
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Context
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Context
RHT, 6, 12.1
  bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /Context
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Context
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Context
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Context
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Context