References

RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Context
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Context
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Context
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Context
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Context
RKDh, 1, 1, 172.1
  ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /Context
RKDh, 1, 1, 182.1
  pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /Context
RKDh, 1, 1, 188.1
  andhabhūtā tu kartavyā gostanākārasaṃnibhā /Context
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Context
RKDh, 1, 1, 213.0
  lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //Context
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Context
RKDh, 1, 1, 234.2
  kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /Context
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Context
RKDh, 1, 1, 255.1
  sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /Context
RKDh, 1, 1, 256.2
  vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //Context
RKDh, 1, 1, 259.1
  yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /Context
RKDh, 1, 1, 267.2
  kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //Context
RKDh, 1, 2, 5.1
  bhavedekamukhī culhī pātanādikriyākarī /Context
RKDh, 1, 2, 10.2
  bhastrā bhavyā prakartavyā dhamanī dhātuhetave //Context
RKDh, 1, 2, 16.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Context
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RKDh, 1, 2, 27.2
  rekhāpūrṇatā puṭato bhavet //Context
RKDh, 1, 2, 49.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Context
RKDh, 1, 2, 56.10
  śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /Context
RKDh, 1, 2, 60.8
  na nyūnādhikamādadyādanyathā doṣakṛdbhavet /Context
RKDh, 1, 2, 63.2
  māṣā dvādaśa tolaḥ syāt palaṃ bhavet //Context
RKDh, 1, 2, 71.1
  prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /Context