Fundstellen

ÅK, 1, 25, 5.3
  arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //Kontext
ÅK, 1, 25, 8.1
  bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /Kontext
ÅK, 1, 25, 32.2
  nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //Kontext
ÅK, 1, 25, 68.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext
ÅK, 1, 25, 69.1
  sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /Kontext
ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
ÅK, 1, 25, 95.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
ÅK, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Kontext
ÅK, 1, 26, 5.2
  ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //Kontext
ÅK, 1, 26, 13.2
  kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //Kontext
ÅK, 1, 26, 38.1
  evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam /Kontext
ÅK, 1, 26, 58.1
  vahnimṛtsā bhavedghoravahnitāpasahā khalu /Kontext
ÅK, 1, 26, 74.2
  evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //Kontext
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Kontext
ÅK, 1, 26, 89.1
  jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /Kontext
ÅK, 1, 26, 150.1
  upādānaṃ bhavettasyā mṛttikā lohameva ca /Kontext
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Kontext
ÅK, 1, 26, 220.1
  majjanaṃ rekhāpūrṇatā puṭato bhavet /Kontext
ÅK, 1, 26, 241.2
  varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //Kontext
ÅK, 2, 1, 19.2
  punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //Kontext
ÅK, 2, 1, 31.1
  evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /Kontext
ÅK, 2, 1, 45.2
  pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //Kontext
ÅK, 2, 1, 87.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //Kontext
ÅK, 2, 1, 103.2
  śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 114.2
  andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //Kontext
ÅK, 2, 1, 116.1
  pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /Kontext
ÅK, 2, 1, 117.2
  mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //Kontext
ÅK, 2, 1, 121.1
  vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /Kontext
ÅK, 2, 1, 122.2
  pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //Kontext
ÅK, 2, 1, 125.1
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /Kontext
ÅK, 2, 1, 138.1
  śukladīptiraśabdaśca yadā vaiśvānaro bhavet /Kontext
ÅK, 2, 1, 148.1
  yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /Kontext
ÅK, 2, 1, 148.2
  ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //Kontext
ÅK, 2, 1, 154.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
ÅK, 2, 1, 156.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
ÅK, 2, 1, 161.2
  evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet //Kontext
ÅK, 2, 1, 173.1
  ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /Kontext
ÅK, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Kontext
ÅK, 2, 1, 249.1
  bhaved ayastāmranibham etanmāyūratutthakam /Kontext
ÅK, 2, 1, 271.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Kontext
BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Kontext
BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Kontext
BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Kontext
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Kontext
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Kontext
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Kontext
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Kontext
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Kontext
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 1, 8, 197.4
  so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //Kontext
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Kontext
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Kontext
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Kontext
BhPr, 2, 3, 66.0
  pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //Kontext
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Kontext
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Kontext
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Kontext
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Kontext
BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Kontext
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Kontext
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Kontext
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Kontext
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Kontext
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Kontext
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Kontext
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Kontext
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Kontext
BhPr, 2, 3, 168.1
  bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /Kontext
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Kontext
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Kontext
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Kontext
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Kontext
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Kontext
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Kontext
RAdhy, 1, 1.1
  siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /Kontext
RAdhy, 1, 8.1
  rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /Kontext
RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Kontext
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Kontext
RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Kontext
RAdhy, 1, 23.2
  brahmahatyādikā hatyā bhaveyus tasya sarvadā //Kontext
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Kontext
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Kontext
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Kontext
RAdhy, 1, 96.2
  pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //Kontext
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Kontext
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Kontext
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Kontext
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Kontext
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Kontext
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Kontext
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Kontext
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Kontext
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Kontext
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Kontext
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Kontext
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Kontext
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Kontext
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Kontext
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Kontext
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Kontext
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Kontext
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Kontext
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Kontext
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Kontext
RAdhy, 1, 348.1
  khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /Kontext
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Kontext
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Kontext
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Kontext
RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Kontext
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Kontext
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Kontext
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Kontext
RAdhy, 1, 456.2
  palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //Kontext
RAdhy, 1, 477.2
  bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //Kontext
RAdhy, 1, 480.1
  khyātastathā 'bhūt /Kontext
RArṇ, 1, 43.2
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //Kontext
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Kontext
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 10, 21.2
  niyamito bhavatyeṣa cullikāgnisahastathā //Kontext
RArṇ, 10, 28.1
  sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /Kontext
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Kontext
RArṇ, 10, 34.2
  māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //Kontext
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RArṇ, 10, 57.1
  sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /Kontext
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Kontext
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Kontext
RArṇ, 11, 28.0
  golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 52.1
  catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /Kontext
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Kontext
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Kontext
RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Kontext
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Kontext
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 77.1
  samajīrṇo bhaved bālo yauvanasthaścaturguṇam /Kontext
RArṇ, 11, 93.2
  gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /Kontext
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Kontext
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Kontext
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Kontext
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Kontext
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Kontext
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Kontext
RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Kontext
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Kontext
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Kontext
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Kontext
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Kontext
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Kontext
RArṇ, 11, 187.3
  tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //Kontext
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Kontext
RArṇ, 11, 195.1
  dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 199.1
  nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /Kontext
RArṇ, 12, 4.2
  adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Kontext
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 34.1
  mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /Kontext
RArṇ, 12, 39.2
  dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Kontext
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Kontext
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Kontext
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 110.2
  śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //Kontext
RArṇ, 12, 112.2
  ekameva bhavennālaṃ tasya roma tu veṣṭanam //Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Kontext
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Kontext
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Kontext
RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 137.1
  raktāmbaradharo bhūtvā raktamālyānulepanaḥ /Kontext
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Kontext
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 170.2
  mardayet pāradaṃ prājño rasabandho bhaviṣyati //Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Kontext
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Kontext
RArṇ, 12, 193.3
  ahorātroṣito bhūtvā baliṃ tatra nivedayet //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Kontext
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Kontext
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 12, 253.1
  ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /Kontext
RArṇ, 12, 255.2
  mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //Kontext
RArṇ, 12, 257.1
  antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 12, 279.1
  kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /Kontext
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Kontext
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Kontext
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Kontext
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Kontext
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Kontext
RArṇ, 12, 325.2
  tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //Kontext
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Kontext
RArṇ, 12, 330.3
  kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //Kontext
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 12, 344.2
  bahuvarṣasahasrāṇi nirvalīpalito bhavet //Kontext
RArṇ, 12, 349.2
  raṇe rājakule dyūte divye kāmye jayo bhavet /Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 350.2
  vibhītakādisambhūtakāñcikasya samaṃ bhavet //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 373.2
  hāṭakena samāyuktaṃ guṭikā khecarī bhavet //Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 13, 3.2
  baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet //Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 6.0
  grāsahīnastu yo baddho divyasiddhikaro bhavet //Kontext
RArṇ, 13, 10.1
  piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 13, 29.2
  nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //Kontext
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Kontext
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Kontext
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Kontext
RArṇ, 14, 11.1
  pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /Kontext
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Kontext
RArṇ, 14, 17.2
  saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 39.2
  bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //Kontext
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Kontext
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 14, 47.2
  dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //Kontext
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Kontext
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Kontext
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 14, 125.2
  andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //Kontext
RArṇ, 14, 126.2
  pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //Kontext
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Kontext
RArṇ, 15, 3.1
  naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /Kontext
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Kontext
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 20.0
  sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Kontext
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Kontext
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Kontext
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Kontext
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Kontext
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Kontext
RArṇ, 15, 43.1
  kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RArṇ, 15, 46.1
  bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /Kontext
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Kontext
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Kontext
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 56.0
  triṃśadbhāgā militvā tu bhavanti suravandite //Kontext
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Kontext
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Kontext
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Kontext
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Kontext
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 163.0
  bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 177.2
  rasasya pariṇāmāya mahadagnisthito bhavet //Kontext
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Kontext
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Kontext
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Kontext
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 55.0
  ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //Kontext
RArṇ, 16, 60.2
  sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Kontext
RArṇ, 16, 88.2
  baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //Kontext
RArṇ, 16, 91.2
  mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //Kontext
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Kontext
RArṇ, 16, 98.2
  baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Kontext
RArṇ, 17, 3.3
  dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //Kontext
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Kontext
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Kontext
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Kontext
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Kontext
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 51.0
  pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //Kontext
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Kontext
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 63.2
  dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 86.2
  nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //Kontext
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Kontext
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Kontext
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Kontext
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 17, 139.2
  nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Kontext
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Kontext
RArṇ, 6, 4.2
  pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //Kontext
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Kontext
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Kontext
RArṇ, 6, 43.1
  sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Kontext
RArṇ, 6, 46.2
  tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //Kontext
RArṇ, 6, 47.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Kontext
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RArṇ, 6, 75.1
  rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /Kontext
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Kontext
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Kontext
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Kontext
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Kontext
RArṇ, 7, 43.1
  ekadhā sasyakas tasmāt dhmāto nipatito bhavet /Kontext
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Kontext
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 7, 65.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 7, 129.1
  dhamed drutaṃ bhavellohametaireva niṣecayet /Kontext
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 23.3
  bhavet samarasaṃ garbhe rasarājasya ca dravet //Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Kontext
RājNigh, 13, 64.2
  citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //Kontext
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Kontext
RājNigh, 13, 116.2
  tadā kilābhrapāradau guhodbhavau babhūvatuḥ //Kontext
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Kontext
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Kontext
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Kontext
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Kontext
RCint, 3, 3.1
  etatsādhakānyūnaviṃśatikarmāṇi bhavanti /Kontext
RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Kontext
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Kontext
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Kontext
RCint, 3, 110.1
  catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /Kontext
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RCint, 3, 111.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RCint, 3, 115.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RCint, 3, 120.3
  yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //Kontext
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 159.3
  saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /Kontext
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Kontext
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Kontext
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Kontext
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Kontext
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Kontext
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCint, 6, 34.2
  mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //Kontext
RCint, 6, 38.2
  ekatvena śarīrasya bandho bhavati dehinaḥ //Kontext
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Kontext
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Kontext
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Kontext
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Kontext
RCint, 6, 62.1
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /Kontext
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCint, 7, 5.2
  kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //Kontext
RCint, 7, 9.1
  āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Kontext
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Kontext
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Kontext
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Kontext
RCint, 7, 39.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RCint, 7, 57.2
  hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 66.2
  maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 89.2
  dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //Kontext
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Kontext
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Kontext
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Kontext
RCint, 7, 110.0
  sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Kontext
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Kontext
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Kontext
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Kontext
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Kontext
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Kontext
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Kontext
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Kontext
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Kontext
RCint, 8, 28.4
  sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ //Kontext
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Kontext
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Kontext
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Kontext
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Kontext
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Kontext
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Kontext
RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Kontext
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Kontext
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Kontext
RCūM, 10, 58.2
  puṭanātsaptarātreṇa rājāvartto mṛto bhavet //Kontext
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 88.1
  āṭarūṣajalasvinno vimalo vimalo bhavet /Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RCūM, 10, 120.1
  kharpare'pahṛte jvālā bhavennīlā sitā yadi /Kontext
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Kontext
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Kontext
RCūM, 11, 111.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Kontext
RCūM, 14, 57.2
  bhavedrasāyane yogyaṃ dehalohakaraṃ param //Kontext
RCūM, 14, 59.2
  sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Kontext
RCūM, 14, 115.1
  etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /Kontext
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Kontext
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Kontext
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 15, 2.2
  amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //Kontext
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Kontext
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Kontext
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Kontext
RCūM, 15, 51.1
  yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /Kontext
RCūM, 15, 52.2
  mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //Kontext
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Kontext
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Kontext
RCūM, 16, 14.2
  abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext
RCūM, 16, 59.3
  koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ //Kontext
RCūM, 16, 65.2
  dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //Kontext
RCūM, 16, 71.2
  śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //Kontext
RCūM, 16, 75.2
  jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //Kontext
RCūM, 16, 77.1
  vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /Kontext
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Kontext
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Kontext
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Kontext
RCūM, 16, 90.2
  hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //Kontext
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Kontext
RCūM, 3, 35.2
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RCūM, 4, 10.2
  bhavetpātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RCūM, 4, 35.1
  nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Kontext
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Kontext
RCūM, 4, 71.2
  jīrṇagrāso raso hyeṣa dehalohakaro bhavet /Kontext
RCūM, 4, 95.2
  evaṃ kṛte raso grāsalolupo mukhavānbhavet //Kontext
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Kontext
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Kontext
RCūM, 5, 59.2
  vahnimṛtsnā bhavedghoravahnitāpasahā khalu //Kontext
RCūM, 5, 76.1
  evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /Kontext
RCūM, 5, 92.1
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /Kontext
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Kontext
RCūM, 5, 97.2
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RCūM, 5, 120.2
  sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //Kontext
RCūM, 5, 133.2
  bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RCūM, 5, 145.2
  anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //Kontext
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Kontext
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Kontext
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Kontext
RHT, 14, 5.1
  tāvadyāvaddhmātā raktābhā khoṭikā bhavati /Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Kontext
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Kontext
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 16, 8.2
  akṣīyamāṇo milati ca bījair baddho bhavatyeva //Kontext
RHT, 16, 32.2
  sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 18, 40.1
  anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /Kontext
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Kontext
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Kontext
RHT, 18, 46.2
  puṃstvāderucchrāyaprado bhūtvā bhogāndatte //Kontext
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Kontext
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Kontext
RHT, 18, 55.1
  tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /Kontext
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Kontext
RHT, 18, 57.1
  hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /Kontext
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Kontext
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Kontext
RHT, 18, 75.2
  tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //Kontext
RHT, 2, 11.2
  sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //Kontext
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Kontext
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Kontext
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Kontext
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Kontext
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Kontext
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 37.2
  gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Kontext
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Kontext
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Kontext
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Kontext
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Kontext
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Kontext
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Kontext
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Kontext
RHT, 6, 12.1
  bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /Kontext
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Kontext
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext
RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Kontext
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 172.1
  ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /Kontext
RKDh, 1, 1, 182.1
  pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /Kontext
RKDh, 1, 1, 188.1
  andhabhūtā tu kartavyā gostanākārasaṃnibhā /Kontext
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Kontext
RKDh, 1, 1, 213.0
  lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //Kontext
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Kontext
RKDh, 1, 1, 234.2
  kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /Kontext
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Kontext
RKDh, 1, 1, 255.1
  sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /Kontext
RKDh, 1, 1, 256.2
  vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //Kontext
RKDh, 1, 1, 259.1
  yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /Kontext
RKDh, 1, 1, 267.2
  kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //Kontext
RKDh, 1, 2, 5.1
  bhavedekamukhī culhī pātanādikriyākarī /Kontext
RKDh, 1, 2, 10.2
  bhastrā bhavyā prakartavyā dhamanī dhātuhetave //Kontext
RKDh, 1, 2, 16.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Kontext
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Kontext
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Kontext
RKDh, 1, 2, 27.2
  rekhāpūrṇatā puṭato bhavet //Kontext
RKDh, 1, 2, 49.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RKDh, 1, 2, 56.10
  śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /Kontext
RKDh, 1, 2, 60.8
  na nyūnādhikamādadyādanyathā doṣakṛdbhavet /Kontext
RKDh, 1, 2, 63.2
  māṣā dvādaśa tolaḥ syāt palaṃ bhavet //Kontext
RKDh, 1, 2, 71.1
  prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /Kontext
RMañj, 1, 2.1
  indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /Kontext
RMañj, 1, 2.2
  vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //Kontext
RMañj, 1, 12.2
  etallakṣaṇasaṃyukto rasavidyāgururbhavet //Kontext
RMañj, 1, 31.2
  pātayetpātanāyantre samyak śuddho bhavedrasaḥ //Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Kontext
RMañj, 3, 10.2
  tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ //Kontext
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Kontext
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Kontext
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Kontext
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Kontext
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 36.1
  śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /Kontext
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Kontext
RMañj, 3, 56.2
  niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //Kontext
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Kontext
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Kontext
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Kontext
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Kontext
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Kontext
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Kontext
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Kontext
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Kontext
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Kontext
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Kontext
RMañj, 5, 21.1
  puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /Kontext
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Kontext
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Kontext
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Kontext
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RMañj, 5, 59.2
  evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //Kontext
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Kontext
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Kontext
RMañj, 6, 45.1
  kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet /Kontext
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Kontext
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Kontext
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Kontext
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Kontext
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Kontext
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Kontext
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Kontext
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Kontext
RPSudh, 1, 46.3
  utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //Kontext
RPSudh, 1, 58.2
  yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //Kontext
RPSudh, 1, 91.1
  yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 112.2
  tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //Kontext
RPSudh, 1, 115.1
  samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 1, 130.1
  bandhamāyāti sūtendraḥ sārito guṇavān bhavet /Kontext
RPSudh, 1, 131.1
  no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /Kontext
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Kontext
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Kontext
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Kontext
RPSudh, 1, 162.1
  yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /Kontext
RPSudh, 1, 162.2
  tāvanmānena dehasya bhakṣito rogahā bhavet //Kontext
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Kontext
RPSudh, 10, 22.1
  aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /Kontext
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
RPSudh, 10, 45.3
  adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //Kontext
RPSudh, 2, 3.2
  pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //Kontext
RPSudh, 2, 43.0
  vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //Kontext
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Kontext
RPSudh, 2, 54.0
  lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //Kontext
RPSudh, 2, 56.2
  śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //Kontext
RPSudh, 2, 57.1
  śivayormelanaṃ samyak tasya haste bhaviṣyati /Kontext
RPSudh, 2, 79.3
  jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //Kontext
RPSudh, 2, 93.2
  bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //Kontext
RPSudh, 2, 107.3
  abhicārādidoṣāśca na bhavanti kadācana //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Kontext
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Kontext
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Kontext
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 3, 26.2
  śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //Kontext
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Kontext
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Kontext
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Kontext
RPSudh, 4, 18.2
  vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Kontext
RPSudh, 4, 61.1
  viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /Kontext
RPSudh, 4, 62.2
  suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //Kontext
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Kontext
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Kontext
RPSudh, 4, 67.2
  nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //Kontext
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Kontext
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Kontext
RPSudh, 5, 24.2
  siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Kontext
RPSudh, 5, 94.1
  vāsārase mardito hi śuddho'tivimalo bhavet /Kontext
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Kontext
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Kontext
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Kontext
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Kontext
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Kontext
RPSudh, 6, 80.1
  daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /Kontext
RPSudh, 6, 89.1
  bhavedgurjarake deśe sadalaṃ pītavarṇakam /Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 36.2
  dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //Kontext
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Kontext
RRÅ, R.kh., 1, 10.2
  rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //Kontext
RRÅ, R.kh., 1, 20.1
  tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /Kontext
RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Kontext
RRÅ, R.kh., 2, 12.2
  pātayet pātanāyantre samyak śuddho bhavedrasaḥ //Kontext
RRÅ, R.kh., 2, 25.2
  na krameddehalohābhyāṃ rogahartā bhaveddhruvam //Kontext
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Kontext
RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Kontext
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Kontext
RRÅ, R.kh., 3, 28.2
  mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //Kontext
RRÅ, R.kh., 3, 30.1
  yāvat khoṭo bhavettattadrodhayellauhasampuṭe /Kontext
RRÅ, R.kh., 3, 32.1
  kaṭhinena dhamettāvadyāvannāgo druto bhavet /Kontext
RRÅ, R.kh., 4, 4.2
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //Kontext
RRÅ, R.kh., 4, 21.2
  andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //Kontext
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Kontext
RRÅ, R.kh., 4, 30.2
  puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //Kontext
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Kontext
RRÅ, R.kh., 5, 10.2
  saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //Kontext
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Kontext
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Kontext
RRÅ, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÅ, R.kh., 5, 32.2
  ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //Kontext
RRÅ, R.kh., 5, 37.2
  nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 5, 45.2
  piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //Kontext
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 6, 39.0
  evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //Kontext
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Kontext
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Kontext
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Kontext
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Kontext
RRÅ, R.kh., 8, 70.2
  śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //Kontext
RRÅ, R.kh., 8, 79.1
  yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /Kontext
RRÅ, R.kh., 8, 91.1
  satiktamadhuro nāgo mṛto bhavati bhasmasāt /Kontext
RRÅ, R.kh., 8, 95.2
  evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //Kontext
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Kontext
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Kontext
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Kontext
RRÅ, R.kh., 9, 34.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 9, 42.3
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //Kontext
RRÅ, R.kh., 9, 49.2
  sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //Kontext
RRÅ, R.kh., 9, 51.2
  annabhūtam āyasādyaṃ sarvarogajvarāpaham //Kontext
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Kontext
RRÅ, V.kh., 1, 31.1
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /Kontext
RRÅ, V.kh., 1, 48.2
  karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //Kontext
RRÅ, V.kh., 10, 12.2
  tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //Kontext
RRÅ, V.kh., 10, 15.2
  raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //Kontext
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Kontext
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Kontext
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RRÅ, V.kh., 11, 19.1
  jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /Kontext
RRÅ, V.kh., 11, 19.2
  athavā pātanāyantre pācanādutthito bhavet /Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Kontext
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Kontext
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Kontext
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Kontext
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Kontext
RRÅ, V.kh., 12, 61.1
  sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 61.2
  tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 68.1
  tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Kontext
RRÅ, V.kh., 13, 18.0
  mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Kontext
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Kontext
RRÅ, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Kontext
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 37.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /Kontext
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Kontext
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Kontext
RRÅ, V.kh., 13, 69.0
  śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //Kontext
RRÅ, V.kh., 13, 70.3
  pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Kontext
RRÅ, V.kh., 14, 9.1
  hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 9.2
  caturguṇena vastreṇa kṣālayennirmalo bhavet //Kontext
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 14, 23.2
  svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //Kontext
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Kontext
RRÅ, V.kh., 14, 33.0
  jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //Kontext
RRÅ, V.kh., 14, 36.1
  tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /Kontext
RRÅ, V.kh., 14, 37.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 69.2
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 72.0
  anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 81.0
  kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 88.2
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 14, 88.3
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 15, 15.2
  lepamaṅgulamānena mūṣāyantramidaṃ bhavet //Kontext
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Kontext
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 37.3
  caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 44.2
  cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //Kontext
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Kontext
RRÅ, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 57.2
  cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /Kontext
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 15, 78.2
  sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //Kontext
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Kontext
RRÅ, V.kh., 15, 94.0
  nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 111.2
  krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Kontext
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Kontext
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Kontext
RRÅ, V.kh., 16, 27.0
  anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 41.3
  vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 52.1
  caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Kontext
RRÅ, V.kh., 16, 63.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //Kontext
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Kontext
RRÅ, V.kh., 16, 73.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Kontext
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Kontext
RRÅ, V.kh., 16, 111.2
  pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 118.2
  lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Kontext
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Kontext
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Kontext
RRÅ, V.kh., 17, 22.2
  sthālyāṃ vā pācayedetān bhavanti navanītavat //Kontext
RRÅ, V.kh., 17, 25.2
  ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Kontext
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Kontext
RRÅ, V.kh., 18, 4.2
  dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //Kontext
RRÅ, V.kh., 18, 62.0
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 64.3
  tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 67.2
  ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 70.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Kontext
RRÅ, V.kh., 18, 75.2
  evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 18, 86.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 90.2
  bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //Kontext
RRÅ, V.kh., 18, 96.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 18, 96.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 111.2
  trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Kontext
RRÅ, V.kh., 18, 113.1
  vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /Kontext
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Kontext
RRÅ, V.kh., 18, 115.1
  vajrabījena tulyena prathamā sāraṇā bhavet /Kontext
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Kontext
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 126.3
  tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 128.2
  vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 129.3
  medinī sā svarṇamayī bhavetsatyaṃ śivoditam //Kontext
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Kontext
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 179.1
  mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 10.2
  sarve marakatāstena samīcīnā bhavanti vai //Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Kontext
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Kontext
RRÅ, V.kh., 19, 30.2
  kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //Kontext
RRÅ, V.kh., 19, 32.2
  kārayetpūrvavattāni mauktikāni bhavanti vai //Kontext
RRÅ, V.kh., 19, 51.1
  pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /Kontext
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Kontext
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Kontext
RRÅ, V.kh., 19, 59.3
  suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 78.2
  ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Kontext
RRÅ, V.kh., 19, 103.2
  samyagbhavati jāvādi varṇaiḥ parimalairapi //Kontext
RRÅ, V.kh., 19, 109.1
  sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 19, 114.3
  kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //Kontext
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Kontext
RRÅ, V.kh., 19, 118.2
  ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet /Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRÅ, V.kh., 2, 28.1
  samuddhṛtya punastadvat saptavārānmṛto bhavet /Kontext
RRÅ, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Kontext
RRÅ, V.kh., 2, 41.2
  pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Kontext
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Kontext
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Kontext
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Kontext
RRÅ, V.kh., 20, 14.0
  tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 15.3
  tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 17.2
  tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Kontext
RRÅ, V.kh., 20, 30.2
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 31.3
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Kontext
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Kontext
RRÅ, V.kh., 20, 40.0
  bhavatyeṣa khoṭo vai sarvakāryakṛt //Kontext
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 43.0
  ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Kontext
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Kontext
RRÅ, V.kh., 20, 55.2
  samyaggajapuṭe pacyāt mṛto bhavati niścitam //Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Kontext
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 20, 82.3
  tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 85.2
  kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 20, 96.1
  secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /Kontext
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Kontext
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Kontext
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Kontext
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 116.1
  bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 20, 125.2
  niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Kontext
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 139.2
  mārayetpuṭayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 34.1
  evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /Kontext
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 43.2
  dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 53.2
  dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //Kontext
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Kontext
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Kontext
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Kontext
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, V.kh., 3, 108.1
  lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /Kontext
RRÅ, V.kh., 3, 110.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //Kontext
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 127.2
  evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 4, 45.1
  evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 4, 48.2
  pūrvavatkramayogena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 56.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 62.0
  liptvā liptvā puṭaiḥ pacyād bhavet //Kontext
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 4, 74.1
  ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 81.2
  etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //Kontext
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 107.1
  saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 4, 142.1
  ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 146.2
  etāni samabhāgāni dvibhāgo rasako bhavet //Kontext
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 15.1
  lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 5, 20.1
  vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Kontext
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Kontext
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 5, 50.3
  evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //Kontext
RRÅ, V.kh., 6, 11.1
  catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Kontext
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 57.1
  śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /Kontext
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 69.2
  aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 6, 74.1
  evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 85.2
  kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //Kontext
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 6, 89.1
  evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /Kontext
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Kontext
RRÅ, V.kh., 6, 103.2
  drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Kontext
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Kontext
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Kontext
RRÅ, V.kh., 6, 115.1
  mardayettaptakhalve tu yāvadbhavati golakaḥ /Kontext
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Kontext
RRÅ, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Kontext
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Kontext
RRÅ, V.kh., 7, 21.2
  chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //Kontext
RRÅ, V.kh., 7, 23.2
  pūrvavatkramayogena khoṭo bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 39.1
  āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /Kontext
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 49.2
  vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Kontext
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Kontext
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 73.4
  ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 7, 83.1
  kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Kontext
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Kontext
RRÅ, V.kh., 7, 88.2
  candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 92.2
  dattvātha mardayedamlairyāvadbhavati golakam //Kontext
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Kontext
RRÅ, V.kh., 7, 109.2
  deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //Kontext
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 33.2
  amlena mardayet tāvadyāvadbhavati golakam //Kontext
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Kontext
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 45.2
  ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //Kontext
RRÅ, V.kh., 8, 52.1
  mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /Kontext
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Kontext
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 95.2
  loṇāranālamadhye tu śatadhā pūrvavadbhavet //Kontext
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Kontext
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Kontext
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 45.0
  raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //Kontext
RRÅ, V.kh., 9, 57.2
  dolāsvedena paktavyaṃ yāvad bhavati golakam //Kontext
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 80.2
  candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Kontext
RRÅ, V.kh., 9, 92.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 97.0
  liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 108.2
  drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 9, 125.2
  kārayedvajrabījena śabdavedhī bhavedrasaḥ //Kontext
RRS, 10, 3.0
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
RRS, 10, 38.2
  bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RRS, 10, 48.2
  majjanaṃ rekhāpūrṇatā puṭato bhavet //Kontext
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Kontext
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 11, 42.2
  tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //Kontext
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Kontext
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Kontext
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Kontext
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Kontext
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Kontext
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Kontext
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Kontext
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Kontext
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Kontext
RRS, 2, 38.1
  agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /Kontext
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 2, 127.2
  indragopākṛti caiva sattvaṃ bhavati śobhanam //Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Kontext
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Kontext
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Kontext
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Kontext
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Kontext
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RRS, 4, 42.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /Kontext
RRS, 4, 44.3
  vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Kontext
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Kontext
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Kontext
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Kontext
RRS, 5, 90.0
  tadromakāntaṃ sphuṭitād yato romodgamo bhavet //Kontext
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Kontext
RRS, 5, 132.2
  kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //Kontext
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Kontext
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Kontext
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Kontext
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RRS, 5, 239.0
  vākucidevadālyośca karkoṭīmūlato bhavet //Kontext
RRS, 7, 37.1
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Kontext
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Kontext
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Kontext
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Kontext
RRS, 8, 101.1
  bhavetpaṭhitavāro'yamadhyāyo rasavādinām /Kontext
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Kontext
RRS, 9, 61.2
  vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //Kontext
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RSK, 1, 4.1
  paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /Kontext
RSK, 1, 10.2
  kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //Kontext
RSK, 1, 12.2
  hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Kontext
RSK, 1, 29.1
  talabhasma bhavedyogavāhi syāt sarvarogahṛt /Kontext
RSK, 1, 31.1
  raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /Kontext
RSK, 1, 32.1
  kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /Kontext
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Kontext
RSK, 1, 34.1
  śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
RSK, 2, 45.2
  triṃśaddināni gharme tu tato vāritaraṃ bhavet //Kontext
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Kontext
RSK, 2, 63.2
  mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 20.1
  suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /Kontext
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Kontext
ŚdhSaṃh, 2, 11, 35.1
  svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /Kontext
ŚdhSaṃh, 2, 11, 38.2
  yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 45.2
  puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Kontext
ŚdhSaṃh, 2, 11, 50.2
  yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //Kontext
ŚdhSaṃh, 2, 11, 51.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 56.1
  bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /Kontext
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 81.1
  matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /Kontext
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 89.1
  maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext
ŚdhSaṃh, 2, 12, 29.1
  gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /Kontext
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Kontext
ŚdhSaṃh, 2, 12, 88.1
  lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /Kontext
ŚdhSaṃh, 2, 12, 104.1
  yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /Kontext
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Kontext
ŚdhSaṃh, 2, 12, 156.1
  saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /Kontext
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Kontext
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Kontext
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Kontext
ŚdhSaṃh, 2, 12, 211.2
  virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //Kontext
ŚdhSaṃh, 2, 12, 242.1
  vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Kontext