References

RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Context
RArṇ, 14, 71.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /Context
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Context
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Context
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Context
RCint, 3, 138.2
  kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Context
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Context
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Context
RRÅ, V.kh., 10, 31.1
  kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 13, 62.2
  pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //Context
RRÅ, V.kh., 6, 96.1
  taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /Context