Fundstellen

RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Kontext
RRÅ, V.kh., 10, 31.1
  kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Kontext
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Kontext