Fundstellen

ÅK, 2, 1, 260.1
  saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /Kontext
RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RPSudh, 4, 6.2
  dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RPSudh, 4, 22.1
  bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /Kontext
RRS, 5, 23.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RSK, 2, 5.1
  khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /Kontext
RSK, 2, 10.1
  kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /Kontext