Fundstellen

RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Kontext
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Kontext
RRÅ, V.kh., 13, 6.1
  bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /Kontext
RRÅ, V.kh., 13, 87.1
  bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam /Kontext
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Kontext
RRÅ, V.kh., 16, 2.1
  bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Kontext
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Kontext
RRÅ, V.kh., 16, 8.1
  kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /Kontext
RRÅ, V.kh., 16, 11.1
  gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /Kontext
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Kontext
RRÅ, V.kh., 16, 16.2
  tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //Kontext
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Kontext