Fundstellen

RRÅ, R.kh., 7, 32.2
  tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //Kontext
RRÅ, V.kh., 10, 24.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RRÅ, V.kh., 10, 36.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //Kontext
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Kontext
RRÅ, V.kh., 14, 55.2
  yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ //Kontext
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Kontext
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Kontext
RRÅ, V.kh., 18, 103.2
  svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Kontext
RRÅ, V.kh., 7, 86.2
  yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Kontext