References

RRÅ, V.kh., 3, 110.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //Context
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Context
RRÅ, V.kh., 6, 1.2
  tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /Context
RRÅ, V.kh., 6, 74.2
  tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //Context
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 7, 89.1
  piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /Context
RRÅ, V.kh., 7, 89.2
  kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //Context
RRÅ, V.kh., 7, 120.2
  aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //Context
RRÅ, V.kh., 7, 121.1
  pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /Context
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Context
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Context