Fundstellen

RCint, 3, 155.2
  śaśihelihiraṇyamūṣikā dhruvam lakṣmīm //Kontext
RCint, 6, 46.1
  śaśihāṭakahelidalaṃ balinā /Kontext
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RPSudh, 1, 1.1
  śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /Kontext
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Kontext
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRS, 11, 89.1
  viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /Kontext