References

RArṇ, 10, 3.1
  tasya nāmasahasrāṇi ayutānyarbudāni ca /Context
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Context
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Context
RArṇ, 12, 229.2
  asyāyutaṃ japet /Context
RArṇ, 12, 246.2
  jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //Context
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Context
RArṇ, 12, 264.1
  varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /Context
RArṇ, 12, 298.2
  bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //Context
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Context
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Context
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Context
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Context
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Context
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Context