Fundstellen

ÅK, 2, 1, 274.1
  saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /Kontext
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Kontext
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 4, 35.0
  aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante //Kontext
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Kontext
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Kontext
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Kontext
RMañj, 2, 18.1
  jāyate rasasindūraṃ taruṇāruṇasannibham /Kontext
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Kontext