Fundstellen

RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Kontext
RHT, 16, 31.1
  śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca /Kontext
RHT, 16, 32.2
  sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //Kontext
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Kontext
RHT, 16, 34.1
  pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /Kontext
RHT, 16, 35.2
  pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //Kontext