References

RHT, 16, 10.1
  bījena triguṇena tu sūtakamanusārayetprakāśastham /Context
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Context
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Context
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Context
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Context
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Context
RHT, 16, 34.1
  pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /Context
RHT, 16, 35.1
  anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam /Context
RHT, 16, 35.2
  pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //Context