Fundstellen

RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Kontext
RCint, 3, 159.2
  no previewKontext
RHT, 16, 10.1
  bījena triguṇena tu sūtakamanusārayetprakāśastham /Kontext
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Kontext
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Kontext
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Kontext
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Kontext
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Kontext
RHT, 16, 34.1
  pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /Kontext
RHT, 16, 35.1
  anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam /Kontext
RHT, 16, 35.2
  pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //Kontext
RRÅ, V.kh., 14, 68.1
  sārite jārayettadvadanusāryeṇa jārayet /Kontext
RRÅ, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Kontext