References

ÅK, 1, 26, 161.2
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //Context
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Context
ÅK, 2, 1, 75.2
  śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //Context
ÅK, 2, 1, 259.2
  iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //Context
ÅK, 2, 1, 338.2
  rasavīryavipākeṣu guṇāḍhyaṃ sitam //Context
BhPr, 1, 8, 18.2
  varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //Context
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Context
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Context
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Context
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Context
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Context
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Context
RājNigh, 13, 199.2
  nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //Context
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Context
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Context
RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Context
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Context
RCūM, 13, 33.1
  evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /Context
RCūM, 13, 55.2
  iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //Context
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Context
RCūM, 16, 48.2
  pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //Context
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Context
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Context
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Context
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Context
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Context
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Context
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Context
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Context
RRÅ, V.kh., 1, 26.2
  dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //Context
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Context
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Context
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Context
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Context
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Context
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Context
RRS, 3, 19.2
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Context
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Context
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext