Fundstellen

RAdhy, 1, 224.2
  bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //Kontext
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Kontext
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Kontext
RArṇ, 15, 95.2
  hemasampuṭamadhye tu samāvartaṃ tu kārayet //Kontext
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Kontext
RArṇ, 15, 144.4
  akṣīṇo milate hemni samāvartaśca jāyate //Kontext
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Kontext
RArṇ, 17, 3.2
  viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /Kontext
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Kontext
RCint, 3, 161.1
  khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /Kontext
RHT, 16, 29.2
  samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //Kontext
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 6, 102.1
  punaḥ svarṇena tulyena samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 66.2
  tatastulyena svarṇena samāvartaṃ tu kārayet //Kontext