Fundstellen

RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 43.2
  jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Kontext
RRÅ, V.kh., 9, 67.1
  dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /Kontext