References

ÅK, 2, 1, 35.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Context
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Context
ÅK, 2, 1, 115.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //Context
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Context
ÅK, 2, 1, 124.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Context
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Context
RPSudh, 1, 141.1
  hayamāraśiphātailam abdheḥśoṣakatailakam /Context
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Context
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Context
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Context
RRÅ, V.kh., 13, 32.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Context
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Context
RRÅ, V.kh., 6, 61.1
  drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /Context
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Context
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Context
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Context
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Context
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Context