Fundstellen

RCint, 3, 168.2
  puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RCint, 3, 172.2
  tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //Kontext
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RHT, 18, 6.2
  tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau //Kontext
RHT, 18, 57.2
  pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //Kontext
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Kontext
RRĂ…, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext