Fundstellen

RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Kontext
RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Kontext
RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Kontext
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Kontext
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Kontext
RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Kontext
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 94.2
  samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //Kontext
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Kontext
RPSudh, 1, 113.2
  aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Kontext
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Kontext
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Kontext
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Kontext
RPSudh, 1, 165.1
  itthaṃ saṃsevite sūte sarvarogādvimucyate /Kontext
RPSudh, 1, 165.2
  sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //Kontext
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Kontext
RPSudh, 2, 22.1
  sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /Kontext
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Kontext
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Kontext
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Kontext
RPSudh, 2, 64.2
  sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //Kontext
RPSudh, 2, 70.2
  sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //Kontext
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Kontext
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Kontext
RPSudh, 3, 44.2
  bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //Kontext
RPSudh, 3, 45.1
  kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /Kontext
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 66.2
  kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 4, 71.1
  jāyate sarvarogānāṃ sevitaṃ palitāpaham /Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 83.1
  svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /Kontext
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Kontext
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 5, 4.2
  kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //Kontext
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Kontext
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Kontext
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Kontext
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Kontext
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Kontext
RPSudh, 5, 51.1
  mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /Kontext
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Kontext
RPSudh, 5, 64.1
  rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /Kontext
RPSudh, 5, 68.1
  sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /Kontext
RPSudh, 5, 76.2
  nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //Kontext
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Kontext
RPSudh, 5, 98.1
  samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /Kontext
RPSudh, 5, 101.0
  anupānaviśeṣaṇaṃ sarvarogānnihanti ca //Kontext
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Kontext
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Kontext
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Kontext
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Kontext
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Kontext
RPSudh, 5, 129.2
  viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //Kontext
RPSudh, 5, 133.2
  strīrogānhanti sarvāṃśca śvāsakāsapurogamān //Kontext
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Kontext
RPSudh, 6, 21.1
  rasāyanavarā sarvā vātaśleṣmavināśinī /Kontext
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Kontext
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Kontext
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Kontext
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Kontext
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Kontext
RPSudh, 6, 79.1
  sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /Kontext
RPSudh, 6, 80.3
  sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //Kontext
RPSudh, 6, 91.1
  sādhāraṇarasāḥ sarve bījapūrarasena vai /Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Kontext
RPSudh, 7, 10.2
  dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //Kontext
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Kontext
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Kontext
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Kontext
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Kontext
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Kontext
RPSudh, 7, 40.0
  ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Kontext
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Kontext
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Kontext