Fundstellen

RRS, 10, 15.2
  gārā ca mṛttikātulyā sarvair etair vinirmitā /Kontext
RRS, 10, 79.1
  caṇakāmlaśca sarveṣāmeka eva praśasyate /Kontext
RRS, 10, 79.2
  amlavetasamekaṃ vā sarveṣāmuttamottamam /Kontext
RRS, 10, 87.3
  śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //Kontext
RRS, 10, 97.1
  kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /Kontext
RRS, 11, 26.2
  sarvopaskaramādāya rasakarma samārabhet //Kontext
RRS, 11, 43.0
  athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //Kontext
RRS, 11, 71.2
  khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //Kontext
RRS, 11, 86.2
  yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Kontext
RRS, 2, 41.1
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RRS, 2, 55.1
  rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /Kontext
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RRS, 2, 153.3
  evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //Kontext
RRS, 3, 3.2
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Kontext
RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Kontext
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Kontext
RRS, 3, 83.1
  sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /Kontext
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 97.3
  kṣālayedāranālena sarvarogeṣu yojayet //Kontext
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Kontext
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Kontext
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Kontext
RRS, 3, 157.1
  sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /Kontext
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 13.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 5, 28.2
  rasāyanavidhānena sarvarogāpahārakam //Kontext
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Kontext
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Kontext
RRS, 5, 60.2
  pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //Kontext
RRS, 5, 82.0
  kharalohātparaṃ sarvamekaikasmācchatottaram //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Kontext
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Kontext
RRS, 5, 101.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 5, 132.2
  kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //Kontext
RRS, 5, 137.1
  anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /Kontext
RRS, 5, 137.2
  triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //Kontext
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Kontext
RRS, 5, 179.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Kontext
RRS, 5, 189.2
  sarvānudakadoṣāṃśca tattadrogānupānataḥ //Kontext
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Kontext
RRS, 5, 237.2
  evaṃ kandukayantreṇa sarvatailānyupāharet //Kontext
RRS, 7, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Kontext
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Kontext
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RRS, 7, 23.1
  śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /Kontext
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Kontext
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Kontext
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Kontext
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Kontext
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RRS, 9, 64.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /Kontext