Fundstellen

RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Kontext
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Kontext
RHT, 11, 1.3
  praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //Kontext
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Kontext
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Kontext
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Kontext
RHT, 12, 6.1
  śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /Kontext
RHT, 12, 12.1
  kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 15, 4.2
  drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //Kontext
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Kontext
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Kontext
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Kontext
RHT, 18, 45.2
  tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Kontext
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 4, 24.2
  saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //Kontext
RHT, 4, 26.2
  kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Kontext
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Kontext
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Kontext