References

RKDh, 1, 1, 14.1
  sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /Context
RKDh, 1, 1, 43.1
  vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /Context
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RKDh, 1, 1, 71.1
  idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam /Context
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Context
RKDh, 1, 1, 118.2
  sarvaṃ tadamlavargeṇa mardayed divasatrayam //Context
RKDh, 1, 1, 138.1
  uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /Context
RKDh, 1, 1, 172.1
  ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /Context
RKDh, 1, 1, 184.2
  śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //Context
RKDh, 1, 1, 185.1
  sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /Context
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Context
RKDh, 1, 1, 215.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Context
RKDh, 1, 1, 249.3
  tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //Context
RKDh, 1, 1, 250.2
  haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //Context
RKDh, 1, 1, 252.1
  ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /Context
RKDh, 1, 1, 252.2
  haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //Context
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Context
RKDh, 1, 2, 56.14
  sarvasyonasya caikādyaiḥ //Context