References

RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Context
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Context
RPSudh, 4, 71.1
  jāyate sarvarogānāṃ sevitaṃ palitāpaham /Context
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Context
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Context
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Context