Fundstellen

RRS, 10, 66.1
  suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 2, 73.1
  suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /Kontext
RRS, 2, 76.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Kontext
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 202.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /Kontext
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 8, 9.1
  caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /Kontext
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Kontext
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Kontext