Fundstellen

RCūM, 10, 130.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 13, 59.1
  suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /Kontext
RCūM, 14, 4.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 14, 11.2
  sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Kontext
RCūM, 14, 168.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /Kontext
RCūM, 14, 169.2
  caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //Kontext
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Kontext
RCūM, 14, 196.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 16, 85.2
  suvarṇasya ca bījāni vidhāya parijārayet //Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Kontext
RCūM, 4, 12.1
  kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /Kontext
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Kontext