Fundstellen

ÅK, 1, 25, 7.2
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //Kontext
ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Kontext
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
ÅK, 2, 1, 91.1
  tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /Kontext
ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Kontext
ÅK, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
ÅK, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
ÅK, 2, 1, 221.2
  suvarṇādīni lohāni raktāni grasati kṣaṇāt //Kontext